B 82-7 Bhagavadgītā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 82/7
Title: Bhagavadgītā
Dimensions: 13.5 x 9.5 cm x 110 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 5/3842
Remarks:


Reel No. B 82-7 Inventory No. 7361

Title Śrīmadbhagavadgītā

Author Vedavyāsa

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 13.5 x 9.5 cm

Folios 110

Lines per Folio 9

Foliation figures in the upper left-hand margin under the abbreviation gī. and in the lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 5/3842

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

oṃ namo bhagavate vāsudevāya namaḥ ||

oṃ asya śrībhagavadgītāmālāmaṃtrottamasya || bhagavān vedavyāsa ṛṣiḥ ||

anuṣṭubādinānāchaṃdāsi (!) || śrīkṛṣṇaḥ paramātmā devatā || aśocyān anvaśocas tvaṃ prajñāvādāṃś ca bhāṣaseti (!) bījaṃ ||

sarvadharmān parityajya mām ekaṃ śaraṇaṃ vrajeti śaktiḥ ||

ahaṃ tvā sarvapāpebhyo mokṣayiṣyāmi mā śuceti kīlakaṃ || (fol. 1r1–9)

dhṛtarāṣtra uvāca ||

dharmakṣetre kurukṣetre samavetā yuyutsavaḥ |||

māmakāḥ pāṃḍavāś caiva kim akurvata saṃjaya || 1 || (fol. 3v–4r2)

End

tac ca saṃsmṛtya saṃsmṛtya rūpam atyadbhutaṃ hareḥ ||

vismayo me mahān rājan hṛṣyāmi ca punaḥ punaḥ || 77 ||

yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurdharaḥ ||

tatra śrīr vijayo bhūtir dhruvā nīti (!) matir mama || 78 || (fol. 109v8–110r4)

Colophon

hariḥ oṃ tatsad itiºº saṃvāde mokṣasaṃnyāsayogo nāma asṭādaśo [ʼ]dhyāyaḥ || 18 || śrīkṛṣṇārpaṇam astu ||

yad akṣara (!) padabhraṣṭa (!) mātrahīnaṃ ca yad bhavet |

tat sarvaṃ kṣamyatāṃ deva prasīda puruṣottama ||  || 1 || || (fol. 110r4–9)

Microfilm Details

Reel No. B 82/7

Date of Filming not given

Exposures 117

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 4v–5r, 26v–27r, 51v–52r and 76v–77r

Catalogued by BK

Date 31-07-2007

Bibliography